Declension table of ?duhatī

Deva

FeminineSingularDualPlural
Nominativeduhatī duhatyau duhatyaḥ
Vocativeduhati duhatyau duhatyaḥ
Accusativeduhatīm duhatyau duhatīḥ
Instrumentalduhatyā duhatībhyām duhatībhiḥ
Dativeduhatyai duhatībhyām duhatībhyaḥ
Ablativeduhatyāḥ duhatībhyām duhatībhyaḥ
Genitiveduhatyāḥ duhatyoḥ duhatīnām
Locativeduhatyām duhatyoḥ duhatīṣu

Compound duhati - duhatī -

Adverb -duhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria