Declension table of ?duhatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duhatī | duhatyau | duhatyaḥ |
Vocative | duhati | duhatyau | duhatyaḥ |
Accusative | duhatīm | duhatyau | duhatīḥ |
Instrumental | duhatyā | duhatībhyām | duhatībhiḥ |
Dative | duhatyai | duhatībhyām | duhatībhyaḥ |
Ablative | duhatyāḥ | duhatībhyām | duhatībhyaḥ |
Genitive | duhatyāḥ | duhatyoḥ | duhatīnām |
Locative | duhatyām | duhatyoḥ | duhatīṣu |