Declension table of ?duhat

Deva

MasculineSingularDualPlural
Nominativeduhan duhantau duhantaḥ
Vocativeduhan duhantau duhantaḥ
Accusativeduhantam duhantau duhataḥ
Instrumentalduhatā duhadbhyām duhadbhiḥ
Dativeduhate duhadbhyām duhadbhyaḥ
Ablativeduhataḥ duhadbhyām duhadbhyaḥ
Genitiveduhataḥ duhatoḥ duhatām
Locativeduhati duhatoḥ duhatsu

Compound duhat -

Adverb -duhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria