Declension table of ?duhantī

Deva

FeminineSingularDualPlural
Nominativeduhantī duhantyau duhantyaḥ
Vocativeduhanti duhantyau duhantyaḥ
Accusativeduhantīm duhantyau duhantīḥ
Instrumentalduhantyā duhantībhyām duhantībhiḥ
Dativeduhantyai duhantībhyām duhantībhyaḥ
Ablativeduhantyāḥ duhantībhyām duhantībhyaḥ
Genitiveduhantyāḥ duhantyoḥ duhantīnām
Locativeduhantyām duhantyoḥ duhantīṣu

Compound duhanti - duhantī -

Adverb -duhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria