Declension table of ?duhamāna

Deva

NeuterSingularDualPlural
Nominativeduhamānam duhamāne duhamānāni
Vocativeduhamāna duhamāne duhamānāni
Accusativeduhamānam duhamāne duhamānāni
Instrumentalduhamānena duhamānābhyām duhamānaiḥ
Dativeduhamānāya duhamānābhyām duhamānebhyaḥ
Ablativeduhamānāt duhamānābhyām duhamānebhyaḥ
Genitiveduhamānasya duhamānayoḥ duhamānānām
Locativeduhamāne duhamānayoḥ duhamāneṣu

Compound duhamāna -

Adverb -duhamānam -duhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria