Declension table of ?duhāna

Deva

NeuterSingularDualPlural
Nominativeduhānam duhāne duhānāni
Vocativeduhāna duhāne duhānāni
Accusativeduhānam duhāne duhānāni
Instrumentalduhānena duhānābhyām duhānaiḥ
Dativeduhānāya duhānābhyām duhānebhyaḥ
Ablativeduhānāt duhānābhyām duhānebhyaḥ
Genitiveduhānasya duhānayoḥ duhānānām
Locativeduhāne duhānayoḥ duhāneṣu

Compound duhāna -

Adverb -duhānam -duhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria