Declension table of ?dugdhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dugdhavatī | dugdhavatyau | dugdhavatyaḥ |
Vocative | dugdhavati | dugdhavatyau | dugdhavatyaḥ |
Accusative | dugdhavatīm | dugdhavatyau | dugdhavatīḥ |
Instrumental | dugdhavatyā | dugdhavatībhyām | dugdhavatībhiḥ |
Dative | dugdhavatyai | dugdhavatībhyām | dugdhavatībhyaḥ |
Ablative | dugdhavatyāḥ | dugdhavatībhyām | dugdhavatībhyaḥ |
Genitive | dugdhavatyāḥ | dugdhavatyoḥ | dugdhavatīnām |
Locative | dugdhavatyām | dugdhavatyoḥ | dugdhavatīṣu |