Declension table of ?dugdhavat

Deva

MasculineSingularDualPlural
Nominativedugdhavān dugdhavantau dugdhavantaḥ
Vocativedugdhavan dugdhavantau dugdhavantaḥ
Accusativedugdhavantam dugdhavantau dugdhavataḥ
Instrumentaldugdhavatā dugdhavadbhyām dugdhavadbhiḥ
Dativedugdhavate dugdhavadbhyām dugdhavadbhyaḥ
Ablativedugdhavataḥ dugdhavadbhyām dugdhavadbhyaḥ
Genitivedugdhavataḥ dugdhavatoḥ dugdhavatām
Locativedugdhavati dugdhavatoḥ dugdhavatsu

Compound dugdhavat -

Adverb -dugdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria