Declension table of ?dugdhapāyin

Deva

MasculineSingularDualPlural
Nominativedugdhapāyī dugdhapāyinau dugdhapāyinaḥ
Vocativedugdhapāyin dugdhapāyinau dugdhapāyinaḥ
Accusativedugdhapāyinam dugdhapāyinau dugdhapāyinaḥ
Instrumentaldugdhapāyinā dugdhapāyibhyām dugdhapāyibhiḥ
Dativedugdhapāyine dugdhapāyibhyām dugdhapāyibhyaḥ
Ablativedugdhapāyinaḥ dugdhapāyibhyām dugdhapāyibhyaḥ
Genitivedugdhapāyinaḥ dugdhapāyinoḥ dugdhapāyinām
Locativedugdhapāyini dugdhapāyinoḥ dugdhapāyiṣu

Compound dugdhapāyi -

Adverb -dugdhapāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria