Declension table of ?dugdhapācana

Deva

NeuterSingularDualPlural
Nominativedugdhapācanam dugdhapācane dugdhapācanāni
Vocativedugdhapācana dugdhapācane dugdhapācanāni
Accusativedugdhapācanam dugdhapācane dugdhapācanāni
Instrumentaldugdhapācanena dugdhapācanābhyām dugdhapācanaiḥ
Dativedugdhapācanāya dugdhapācanābhyām dugdhapācanebhyaḥ
Ablativedugdhapācanāt dugdhapācanābhyām dugdhapācanebhyaḥ
Genitivedugdhapācanasya dugdhapācanayoḥ dugdhapācanānām
Locativedugdhapācane dugdhapācanayoḥ dugdhapācaneṣu

Compound dugdhapācana -

Adverb -dugdhapācanam -dugdhapācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria