Declension table of ?dugdhamukhā

Deva

FeminineSingularDualPlural
Nominativedugdhamukhā dugdhamukhe dugdhamukhāḥ
Vocativedugdhamukhe dugdhamukhe dugdhamukhāḥ
Accusativedugdhamukhām dugdhamukhe dugdhamukhāḥ
Instrumentaldugdhamukhayā dugdhamukhābhyām dugdhamukhābhiḥ
Dativedugdhamukhāyai dugdhamukhābhyām dugdhamukhābhyaḥ
Ablativedugdhamukhāyāḥ dugdhamukhābhyām dugdhamukhābhyaḥ
Genitivedugdhamukhāyāḥ dugdhamukhayoḥ dugdhamukhānām
Locativedugdhamukhāyām dugdhamukhayoḥ dugdhamukhāsu

Adverb -dugdhamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria