Declension table of ?dugdhadohā

Deva

FeminineSingularDualPlural
Nominativedugdhadohā dugdhadohe dugdhadohāḥ
Vocativedugdhadohe dugdhadohe dugdhadohāḥ
Accusativedugdhadohām dugdhadohe dugdhadohāḥ
Instrumentaldugdhadohayā dugdhadohābhyām dugdhadohābhiḥ
Dativedugdhadohāyai dugdhadohābhyām dugdhadohābhyaḥ
Ablativedugdhadohāyāḥ dugdhadohābhyām dugdhadohābhyaḥ
Genitivedugdhadohāyāḥ dugdhadohayoḥ dugdhadohānām
Locativedugdhadohāyām dugdhadohayoḥ dugdhadohāsu

Adverb -dugdhadoham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria