सुबन्तावली ?दुग्धचरु

Roma

पुमान्एकद्विबहु
प्रथमादुग्धचरुः दुग्धचरू दुग्धचरवः
सम्बोधनम्दुग्धचरो दुग्धचरू दुग्धचरवः
द्वितीयादुग्धचरुम् दुग्धचरू दुग्धचरून्
तृतीयादुग्धचरुणा दुग्धचरुभ्याम् दुग्धचरुभिः
चतुर्थीदुग्धचरवे दुग्धचरुभ्याम् दुग्धचरुभ्यः
पञ्चमीदुग्धचरोः दुग्धचरुभ्याम् दुग्धचरुभ्यः
षष्ठीदुग्धचरोः दुग्धचर्वोः दुग्धचरूणाम्
सप्तमीदुग्धचरौ दुग्धचर्वोः दुग्धचरुषु

समास दुग्धचरु

अव्यय ॰दुग्धचरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria