सुबन्तावली ?दुग्धबन्धक

Roma

पुमान्एकद्विबहु
प्रथमादुग्धबन्धकः दुग्धबन्धकौ दुग्धबन्धकाः
सम्बोधनम्दुग्धबन्धक दुग्धबन्धकौ दुग्धबन्धकाः
द्वितीयादुग्धबन्धकम् दुग्धबन्धकौ दुग्धबन्धकान्
तृतीयादुग्धबन्धकेन दुग्धबन्धकाभ्याम् दुग्धबन्धकैः दुग्धबन्धकेभिः
चतुर्थीदुग्धबन्धकाय दुग्धबन्धकाभ्याम् दुग्धबन्धकेभ्यः
पञ्चमीदुग्धबन्धकात् दुग्धबन्धकाभ्याम् दुग्धबन्धकेभ्यः
षष्ठीदुग्धबन्धकस्य दुग्धबन्धकयोः दुग्धबन्धकानाम्
सप्तमीदुग्धबन्धके दुग्धबन्धकयोः दुग्धबन्धकेषु

समास दुग्धबन्धक

अव्यय ॰दुग्धबन्धकम् ॰दुग्धबन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria