Declension table of ?dugdhābdhi

Deva

MasculineSingularDualPlural
Nominativedugdhābdhiḥ dugdhābdhī dugdhābdhayaḥ
Vocativedugdhābdhe dugdhābdhī dugdhābdhayaḥ
Accusativedugdhābdhim dugdhābdhī dugdhābdhīn
Instrumentaldugdhābdhinā dugdhābdhibhyām dugdhābdhibhiḥ
Dativedugdhābdhaye dugdhābdhibhyām dugdhābdhibhyaḥ
Ablativedugdhābdheḥ dugdhābdhibhyām dugdhābdhibhyaḥ
Genitivedugdhābdheḥ dugdhābdhyoḥ dugdhābdhīnām
Locativedugdhābdhau dugdhābdhyoḥ dugdhābdhiṣu

Compound dugdhābdhi -

Adverb -dugdhābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria