Declension table of dugdha

Deva

NeuterSingularDualPlural
Nominativedugdham dugdhe dugdhāni
Vocativedugdha dugdhe dugdhāni
Accusativedugdham dugdhe dugdhāni
Instrumentaldugdhena dugdhābhyām dugdhaiḥ
Dativedugdhāya dugdhābhyām dugdhebhyaḥ
Ablativedugdhāt dugdhābhyām dugdhebhyaḥ
Genitivedugdhasya dugdhayoḥ dugdhānām
Locativedugdhe dugdhayoḥ dugdheṣu

Compound dugdha -

Adverb -dugdham -dugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria