Declension table of ?dudyūṣyat

Deva

MasculineSingularDualPlural
Nominativedudyūṣyan dudyūṣyantau dudyūṣyantaḥ
Vocativedudyūṣyan dudyūṣyantau dudyūṣyantaḥ
Accusativedudyūṣyantam dudyūṣyantau dudyūṣyataḥ
Instrumentaldudyūṣyatā dudyūṣyadbhyām dudyūṣyadbhiḥ
Dativedudyūṣyate dudyūṣyadbhyām dudyūṣyadbhyaḥ
Ablativedudyūṣyataḥ dudyūṣyadbhyām dudyūṣyadbhyaḥ
Genitivedudyūṣyataḥ dudyūṣyatoḥ dudyūṣyatām
Locativedudyūṣyati dudyūṣyatoḥ dudyūṣyatsu

Compound dudyūṣyat -

Adverb -dudyūṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria