सुबन्तावली ?दुद्यूष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादुद्यूष्यन्ती दुद्यूष्यन्त्यौ दुद्यूष्यन्त्यः
सम्बोधनम्दुद्यूष्यन्ति दुद्यूष्यन्त्यौ दुद्यूष्यन्त्यः
द्वितीयादुद्यूष्यन्तीम् दुद्यूष्यन्त्यौ दुद्यूष्यन्तीः
तृतीयादुद्यूष्यन्त्या दुद्यूष्यन्तीभ्याम् दुद्यूष्यन्तीभिः
चतुर्थीदुद्यूष्यन्त्यै दुद्यूष्यन्तीभ्याम् दुद्यूष्यन्तीभ्यः
पञ्चमीदुद्यूष्यन्त्याः दुद्यूष्यन्तीभ्याम् दुद्यूष्यन्तीभ्यः
षष्ठीदुद्यूष्यन्त्याः दुद्यूष्यन्त्योः दुद्यूष्यन्तीनाम्
सप्तमीदुद्यूष्यन्त्याम् दुद्यूष्यन्त्योः दुद्यूष्यन्तीषु

समास दुद्यूष्यन्ति दुद्यूष्यन्ती

अव्यय ॰दुद्यूष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria