सुबन्तावली ?दुद्यूष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादुद्यूष्यमाणः दुद्यूष्यमाणौ दुद्यूष्यमाणाः
सम्बोधनम्दुद्यूष्यमाण दुद्यूष्यमाणौ दुद्यूष्यमाणाः
द्वितीयादुद्यूष्यमाणम् दुद्यूष्यमाणौ दुद्यूष्यमाणान्
तृतीयादुद्यूष्यमाणेन दुद्यूष्यमाणाभ्याम् दुद्यूष्यमाणैः दुद्यूष्यमाणेभिः
चतुर्थीदुद्यूष्यमाणाय दुद्यूष्यमाणाभ्याम् दुद्यूष्यमाणेभ्यः
पञ्चमीदुद्यूष्यमाणात् दुद्यूष्यमाणाभ्याम् दुद्यूष्यमाणेभ्यः
षष्ठीदुद्यूष्यमाणस्य दुद्यूष्यमाणयोः दुद्यूष्यमाणानाम्
सप्तमीदुद्यूष्यमाणे दुद्यूष्यमाणयोः दुद्यूष्यमाणेषु

समास दुद्यूष्यमाण

अव्यय ॰दुद्यूष्यमाणम् ॰दुद्यूष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria