Declension table of ?duduvas

Deva

NeuterSingularDualPlural
Nominativeduduvat dudūṣī duduvāṃsi
Vocativeduduvat dudūṣī duduvāṃsi
Accusativeduduvat dudūṣī duduvāṃsi
Instrumentaldudūṣā duduvadbhyām duduvadbhiḥ
Dativedudūṣe duduvadbhyām duduvadbhyaḥ
Ablativedudūṣaḥ duduvadbhyām duduvadbhyaḥ
Genitivedudūṣaḥ dudūṣoḥ dudūṣām
Locativedudūṣi dudūṣoḥ duduvatsu

Compound duduvat -

Adverb -duduvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria