Declension table of ?dudūvas

Deva

NeuterSingularDualPlural
Nominativedudūvat dudūṣī dudūvāṃsi
Vocativedudūvat dudūṣī dudūvāṃsi
Accusativedudūvat dudūṣī dudūvāṃsi
Instrumentaldudūṣā dudūvadbhyām dudūvadbhiḥ
Dativedudūṣe dudūvadbhyām dudūvadbhyaḥ
Ablativedudūṣaḥ dudūvadbhyām dudūvadbhyaḥ
Genitivedudūṣaḥ dudūṣoḥ dudūṣām
Locativedudūṣi dudūṣoḥ dudūvatsu

Compound dudūvat -

Adverb -dudūvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria