Declension table of ?dudūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedudūṣyamāṇaḥ dudūṣyamāṇau dudūṣyamāṇāḥ
Vocativedudūṣyamāṇa dudūṣyamāṇau dudūṣyamāṇāḥ
Accusativedudūṣyamāṇam dudūṣyamāṇau dudūṣyamāṇān
Instrumentaldudūṣyamāṇena dudūṣyamāṇābhyām dudūṣyamāṇaiḥ dudūṣyamāṇebhiḥ
Dativedudūṣyamāṇāya dudūṣyamāṇābhyām dudūṣyamāṇebhyaḥ
Ablativedudūṣyamāṇāt dudūṣyamāṇābhyām dudūṣyamāṇebhyaḥ
Genitivedudūṣyamāṇasya dudūṣyamāṇayoḥ dudūṣyamāṇānām
Locativedudūṣyamāṇe dudūṣyamāṇayoḥ dudūṣyamāṇeṣu

Compound dudūṣyamāṇa -

Adverb -dudūṣyamāṇam -dudūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria