Declension table of ?dudūṣya

Deva

MasculineSingularDualPlural
Nominativedudūṣyaḥ dudūṣyau dudūṣyāḥ
Vocativedudūṣya dudūṣyau dudūṣyāḥ
Accusativedudūṣyam dudūṣyau dudūṣyān
Instrumentaldudūṣyeṇa dudūṣyābhyām dudūṣyaiḥ dudūṣyebhiḥ
Dativedudūṣyāya dudūṣyābhyām dudūṣyebhyaḥ
Ablativedudūṣyāt dudūṣyābhyām dudūṣyebhyaḥ
Genitivedudūṣyasya dudūṣyayoḥ dudūṣyāṇām
Locativedudūṣye dudūṣyayoḥ dudūṣyeṣu

Compound dudūṣya -

Adverb -dudūṣyam -dudūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria