Declension table of ?dudūṣitavya

Deva

NeuterSingularDualPlural
Nominativedudūṣitavyam dudūṣitavye dudūṣitavyāni
Vocativedudūṣitavya dudūṣitavye dudūṣitavyāni
Accusativedudūṣitavyam dudūṣitavye dudūṣitavyāni
Instrumentaldudūṣitavyena dudūṣitavyābhyām dudūṣitavyaiḥ
Dativedudūṣitavyāya dudūṣitavyābhyām dudūṣitavyebhyaḥ
Ablativedudūṣitavyāt dudūṣitavyābhyām dudūṣitavyebhyaḥ
Genitivedudūṣitavyasya dudūṣitavyayoḥ dudūṣitavyānām
Locativedudūṣitavye dudūṣitavyayoḥ dudūṣitavyeṣu

Compound dudūṣitavya -

Adverb -dudūṣitavyam -dudūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria