Declension table of ?dudūṣitavya

Deva

MasculineSingularDualPlural
Nominativedudūṣitavyaḥ dudūṣitavyau dudūṣitavyāḥ
Vocativedudūṣitavya dudūṣitavyau dudūṣitavyāḥ
Accusativedudūṣitavyam dudūṣitavyau dudūṣitavyān
Instrumentaldudūṣitavyena dudūṣitavyābhyām dudūṣitavyaiḥ dudūṣitavyebhiḥ
Dativedudūṣitavyāya dudūṣitavyābhyām dudūṣitavyebhyaḥ
Ablativedudūṣitavyāt dudūṣitavyābhyām dudūṣitavyebhyaḥ
Genitivedudūṣitavyasya dudūṣitavyayoḥ dudūṣitavyānām
Locativedudūṣitavye dudūṣitavyayoḥ dudūṣitavyeṣu

Compound dudūṣitavya -

Adverb -dudūṣitavyam -dudūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria