Declension table of ?dudūṣitavat

Deva

MasculineSingularDualPlural
Nominativedudūṣitavān dudūṣitavantau dudūṣitavantaḥ
Vocativedudūṣitavan dudūṣitavantau dudūṣitavantaḥ
Accusativedudūṣitavantam dudūṣitavantau dudūṣitavataḥ
Instrumentaldudūṣitavatā dudūṣitavadbhyām dudūṣitavadbhiḥ
Dativedudūṣitavate dudūṣitavadbhyām dudūṣitavadbhyaḥ
Ablativedudūṣitavataḥ dudūṣitavadbhyām dudūṣitavadbhyaḥ
Genitivedudūṣitavataḥ dudūṣitavatoḥ dudūṣitavatām
Locativedudūṣitavati dudūṣitavatoḥ dudūṣitavatsu

Compound dudūṣitavat -

Adverb -dudūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria