Declension table of ?dudūṣitā

Deva

FeminineSingularDualPlural
Nominativedudūṣitā dudūṣite dudūṣitāḥ
Vocativedudūṣite dudūṣite dudūṣitāḥ
Accusativedudūṣitām dudūṣite dudūṣitāḥ
Instrumentaldudūṣitayā dudūṣitābhyām dudūṣitābhiḥ
Dativedudūṣitāyai dudūṣitābhyām dudūṣitābhyaḥ
Ablativedudūṣitāyāḥ dudūṣitābhyām dudūṣitābhyaḥ
Genitivedudūṣitāyāḥ dudūṣitayoḥ dudūṣitānām
Locativedudūṣitāyām dudūṣitayoḥ dudūṣitāsu

Adverb -dudūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria