Declension table of ?dudūṣī

Deva

FeminineSingularDualPlural
Nominativedudūṣī dudūṣyau dudūṣyaḥ
Vocativedudūṣi dudūṣyau dudūṣyaḥ
Accusativedudūṣīm dudūṣyau dudūṣīḥ
Instrumentaldudūṣyā dudūṣībhyām dudūṣībhiḥ
Dativedudūṣyai dudūṣībhyām dudūṣībhyaḥ
Ablativedudūṣyāḥ dudūṣībhyām dudūṣībhyaḥ
Genitivedudūṣyāḥ dudūṣyoḥ dudūṣīṇām
Locativedudūṣyām dudūṣyoḥ dudūṣīṣu

Compound dudūṣi - dudūṣī -

Adverb -dudūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria