Declension table of ?dudūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedudūṣaṇīyā dudūṣaṇīye dudūṣaṇīyāḥ
Vocativedudūṣaṇīye dudūṣaṇīye dudūṣaṇīyāḥ
Accusativedudūṣaṇīyām dudūṣaṇīye dudūṣaṇīyāḥ
Instrumentaldudūṣaṇīyayā dudūṣaṇīyābhyām dudūṣaṇīyābhiḥ
Dativedudūṣaṇīyāyai dudūṣaṇīyābhyām dudūṣaṇīyābhyaḥ
Ablativedudūṣaṇīyāyāḥ dudūṣaṇīyābhyām dudūṣaṇīyābhyaḥ
Genitivedudūṣaṇīyāyāḥ dudūṣaṇīyayoḥ dudūṣaṇīyānām
Locativedudūṣaṇīyāyām dudūṣaṇīyayoḥ dudūṣaṇīyāsu

Adverb -dudūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria