Declension table of ?dudurvvas

Deva

MasculineSingularDualPlural
Nominativedudurvvān dudurvvāṃsau dudurvvāṃsaḥ
Vocativedudurvvan dudurvvāṃsau dudurvvāṃsaḥ
Accusativedudurvvāṃsam dudurvvāṃsau dudurvuṣaḥ
Instrumentaldudurvuṣā dudurvvadbhyām dudurvvadbhiḥ
Dativedudurvuṣe dudurvvadbhyām dudurvvadbhyaḥ
Ablativedudurvuṣaḥ dudurvvadbhyām dudurvvadbhyaḥ
Genitivedudurvuṣaḥ dudurvuṣoḥ dudurvuṣām
Locativedudurvuṣi dudurvuṣoḥ dudurvvatsu

Compound dudurvvat -

Adverb -dudurvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria