Declension table of ?dudurvāṇā

Deva

FeminineSingularDualPlural
Nominativedudurvāṇā dudurvāṇe dudurvāṇāḥ
Vocativedudurvāṇe dudurvāṇe dudurvāṇāḥ
Accusativedudurvāṇām dudurvāṇe dudurvāṇāḥ
Instrumentaldudurvāṇayā dudurvāṇābhyām dudurvāṇābhiḥ
Dativedudurvāṇāyai dudurvāṇābhyām dudurvāṇābhyaḥ
Ablativedudurvāṇāyāḥ dudurvāṇābhyām dudurvāṇābhyaḥ
Genitivedudurvāṇāyāḥ dudurvāṇayoḥ dudurvāṇānām
Locativedudurvāṇāyām dudurvāṇayoḥ dudurvāṇāsu

Adverb -dudurvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria