Declension table of ?dudurvāṇa

Deva

NeuterSingularDualPlural
Nominativedudurvāṇam dudurvāṇe dudurvāṇāni
Vocativedudurvāṇa dudurvāṇe dudurvāṇāni
Accusativedudurvāṇam dudurvāṇe dudurvāṇāni
Instrumentaldudurvāṇena dudurvāṇābhyām dudurvāṇaiḥ
Dativedudurvāṇāya dudurvāṇābhyām dudurvāṇebhyaḥ
Ablativedudurvāṇāt dudurvāṇābhyām dudurvāṇebhyaḥ
Genitivedudurvāṇasya dudurvāṇayoḥ dudurvāṇānām
Locativedudurvāṇe dudurvāṇayoḥ dudurvāṇeṣu

Compound dudurvāṇa -

Adverb -dudurvāṇam -dudurvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria