Declension table of ?duduhvas

Deva

NeuterSingularDualPlural
Nominativeduduhvat duduhuṣī duduhvāṃsi
Vocativeduduhvat duduhuṣī duduhvāṃsi
Accusativeduduhvat duduhuṣī duduhvāṃsi
Instrumentalduduhuṣā duduhvadbhyām duduhvadbhiḥ
Dativeduduhuṣe duduhvadbhyām duduhvadbhyaḥ
Ablativeduduhuṣaḥ duduhvadbhyām duduhvadbhyaḥ
Genitiveduduhuṣaḥ duduhuṣoḥ duduhuṣām
Locativeduduhuṣi duduhuṣoḥ duduhvatsu

Compound duduhvat -

Adverb -duduhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria