Declension table of ?duduhvas

Deva

MasculineSingularDualPlural
Nominativeduduhvān duduhvāṃsau duduhvāṃsaḥ
Vocativeduduhvan duduhvāṃsau duduhvāṃsaḥ
Accusativeduduhvāṃsam duduhvāṃsau duduhuṣaḥ
Instrumentalduduhuṣā duduhvadbhyām duduhvadbhiḥ
Dativeduduhuṣe duduhvadbhyām duduhvadbhyaḥ
Ablativeduduhuṣaḥ duduhvadbhyām duduhvadbhyaḥ
Genitiveduduhuṣaḥ duduhuṣoḥ duduhuṣām
Locativeduduhuṣi duduhuṣoḥ duduhvatsu

Compound duduhvat -

Adverb -duduhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria