Declension table of ?duduhānā

Deva

FeminineSingularDualPlural
Nominativeduduhānā duduhāne duduhānāḥ
Vocativeduduhāne duduhāne duduhānāḥ
Accusativeduduhānām duduhāne duduhānāḥ
Instrumentalduduhānayā duduhānābhyām duduhānābhiḥ
Dativeduduhānāyai duduhānābhyām duduhānābhyaḥ
Ablativeduduhānāyāḥ duduhānābhyām duduhānābhyaḥ
Genitiveduduhānāyāḥ duduhānayoḥ duduhānānām
Locativeduduhānāyām duduhānayoḥ duduhānāsu

Adverb -duduhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria