Declension table of ?duduhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duduhānam | duduhāne | duduhānāni |
Vocative | duduhāna | duduhāne | duduhānāni |
Accusative | duduhānam | duduhāne | duduhānāni |
Instrumental | duduhānena | duduhānābhyām | duduhānaiḥ |
Dative | duduhānāya | duduhānābhyām | duduhānebhyaḥ |
Ablative | duduhānāt | duduhānābhyām | duduhānebhyaḥ |
Genitive | duduhānasya | duduhānayoḥ | duduhānānām |
Locative | duduhāne | duduhānayoḥ | duduhāneṣu |