Declension table of ?dududyūṣvas

Deva

MasculineSingularDualPlural
Nominativedududyūṣvān dududyūṣvāṃsau dududyūṣvāṃsaḥ
Vocativedududyūṣvan dududyūṣvāṃsau dududyūṣvāṃsaḥ
Accusativedududyūṣvāṃsam dududyūṣvāṃsau dududyūṣuṣaḥ
Instrumentaldududyūṣuṣā dududyūṣvadbhyām dududyūṣvadbhiḥ
Dativedududyūṣuṣe dududyūṣvadbhyām dududyūṣvadbhyaḥ
Ablativedududyūṣuṣaḥ dududyūṣvadbhyām dududyūṣvadbhyaḥ
Genitivedududyūṣuṣaḥ dududyūṣuṣoḥ dududyūṣuṣām
Locativedududyūṣuṣi dududyūṣuṣoḥ dududyūṣvatsu

Compound dududyūṣvat -

Adverb -dududyūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria