सुबन्तावली ?दुदुद्यूष्वस्

Roma

पुमान्एकद्विबहु
प्रथमादुदुद्यूष्वान् दुदुद्यूष्वांसौ दुदुद्यूष्वांसः
सम्बोधनम्दुदुद्यूष्वन् दुदुद्यूष्वांसौ दुदुद्यूष्वांसः
द्वितीयादुदुद्यूष्वांसम् दुदुद्यूष्वांसौ दुदुद्यूषुषः
तृतीयादुदुद्यूषुषा दुदुद्यूष्वद्भ्याम् दुदुद्यूष्वद्भिः
चतुर्थीदुदुद्यूषुषे दुदुद्यूष्वद्भ्याम् दुदुद्यूष्वद्भ्यः
पञ्चमीदुदुद्यूषुषः दुदुद्यूष्वद्भ्याम् दुदुद्यूष्वद्भ्यः
षष्ठीदुदुद्यूषुषः दुदुद्यूषुषोः दुदुद्यूषुषाम्
सप्तमीदुदुद्यूषुषि दुदुद्यूषुषोः दुदुद्यूष्वत्सु

समास दुदुद्यूष्वत्

अव्यय ॰दुदुद्यूष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria