Declension table of ?dududūṣvas

Deva

MasculineSingularDualPlural
Nominativedududūṣvān dududūṣvāṃsau dududūṣvāṃsaḥ
Vocativedududūṣvan dududūṣvāṃsau dududūṣvāṃsaḥ
Accusativedududūṣvāṃsam dududūṣvāṃsau dududūṣuṣaḥ
Instrumentaldududūṣuṣā dududūṣvadbhyām dududūṣvadbhiḥ
Dativedududūṣuṣe dududūṣvadbhyām dududūṣvadbhyaḥ
Ablativedududūṣuṣaḥ dududūṣvadbhyām dududūṣvadbhyaḥ
Genitivedududūṣuṣaḥ dududūṣuṣoḥ dududūṣuṣām
Locativedududūṣuṣi dududūṣuṣoḥ dududūṣvatsu

Compound dududūṣvat -

Adverb -dududūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria