Declension table of ?dududrūṣvas

Deva

NeuterSingularDualPlural
Nominativedududrūṣvat dududrūṣuṣī dududrūṣvāṃsi
Vocativedududrūṣvat dududrūṣuṣī dududrūṣvāṃsi
Accusativedududrūṣvat dududrūṣuṣī dududrūṣvāṃsi
Instrumentaldududrūṣuṣā dududrūṣvadbhyām dududrūṣvadbhiḥ
Dativedududrūṣuṣe dududrūṣvadbhyām dududrūṣvadbhyaḥ
Ablativedududrūṣuṣaḥ dududrūṣvadbhyām dududrūṣvadbhyaḥ
Genitivedududrūṣuṣaḥ dududrūṣuṣoḥ dududrūṣuṣām
Locativedududrūṣuṣi dududrūṣuṣoḥ dududrūṣvatsu

Compound dududrūṣvat -

Adverb -dududrūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria