Declension table of ?dududrūṣvas

Deva

MasculineSingularDualPlural
Nominativedududrūṣvān dududrūṣvāṃsau dududrūṣvāṃsaḥ
Vocativedududrūṣvan dududrūṣvāṃsau dududrūṣvāṃsaḥ
Accusativedududrūṣvāṃsam dududrūṣvāṃsau dududrūṣuṣaḥ
Instrumentaldududrūṣuṣā dududrūṣvadbhyām dududrūṣvadbhiḥ
Dativedududrūṣuṣe dududrūṣvadbhyām dududrūṣvadbhyaḥ
Ablativedududrūṣuṣaḥ dududrūṣvadbhyām dududrūṣvadbhyaḥ
Genitivedududrūṣuṣaḥ dududrūṣuṣoḥ dududrūṣuṣām
Locativedududrūṣuṣi dududrūṣuṣoḥ dududrūṣvatsu

Compound dududrūṣvat -

Adverb -dududrūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria