Declension table of ?dududhukṣvas

Deva

MasculineSingularDualPlural
Nominativedududhukṣvān dududhukṣvāṃsau dududhukṣvāṃsaḥ
Vocativedududhukṣvan dududhukṣvāṃsau dududhukṣvāṃsaḥ
Accusativedududhukṣvāṃsam dududhukṣvāṃsau dududhukṣuṣaḥ
Instrumentaldududhukṣuṣā dududhukṣvadbhyām dududhukṣvadbhiḥ
Dativedududhukṣuṣe dududhukṣvadbhyām dududhukṣvadbhyaḥ
Ablativedududhukṣuṣaḥ dududhukṣvadbhyām dududhukṣvadbhyaḥ
Genitivedududhukṣuṣaḥ dududhukṣuṣoḥ dududhukṣuṣām
Locativedududhukṣuṣi dududhukṣuṣoḥ dududhukṣvatsu

Compound dududhukṣvat -

Adverb -dududhukṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria