Declension table of ?dududhukṣuṣī

Deva

FeminineSingularDualPlural
Nominativedududhukṣuṣī dududhukṣuṣyau dududhukṣuṣyaḥ
Vocativedududhukṣuṣi dududhukṣuṣyau dududhukṣuṣyaḥ
Accusativedududhukṣuṣīm dududhukṣuṣyau dududhukṣuṣīḥ
Instrumentaldududhukṣuṣyā dududhukṣuṣībhyām dududhukṣuṣībhiḥ
Dativedududhukṣuṣyai dududhukṣuṣībhyām dududhukṣuṣībhyaḥ
Ablativedududhukṣuṣyāḥ dududhukṣuṣībhyām dududhukṣuṣībhyaḥ
Genitivedududhukṣuṣyāḥ dududhukṣuṣyoḥ dududhukṣuṣīṇām
Locativedududhukṣuṣyām dududhukṣuṣyoḥ dududhukṣuṣīṣu

Compound dududhukṣuṣi - dududhukṣuṣī -

Adverb -dududhukṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria