Declension table of ?dudrvāṇa

Deva

NeuterSingularDualPlural
Nominativedudrvāṇam dudrvāṇe dudrvāṇāni
Vocativedudrvāṇa dudrvāṇe dudrvāṇāni
Accusativedudrvāṇam dudrvāṇe dudrvāṇāni
Instrumentaldudrvāṇena dudrvāṇābhyām dudrvāṇaiḥ
Dativedudrvāṇāya dudrvāṇābhyām dudrvāṇebhyaḥ
Ablativedudrvāṇāt dudrvāṇābhyām dudrvāṇebhyaḥ
Genitivedudrvāṇasya dudrvāṇayoḥ dudrvāṇānām
Locativedudrvāṇe dudrvāṇayoḥ dudrvāṇeṣu

Compound dudrvāṇa -

Adverb -dudrvāṇam -dudrvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria