Declension table of ?dudruvas

Deva

MasculineSingularDualPlural
Nominativedudruvān dudruvāṃsau dudruvāṃsaḥ
Vocativedudruvan dudruvāṃsau dudruvāṃsaḥ
Accusativedudruvāṃsam dudruvāṃsau dudrūṣaḥ
Instrumentaldudrūṣā dudruvadbhyām dudruvadbhiḥ
Dativedudrūṣe dudruvadbhyām dudruvadbhyaḥ
Ablativedudrūṣaḥ dudruvadbhyām dudruvadbhyaḥ
Genitivedudrūṣaḥ dudrūṣoḥ dudrūṣām
Locativedudrūṣi dudrūṣoḥ dudruvatsu

Compound dudruvat -

Adverb -dudruvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria