Declension table of ?dudrūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedudrūṣyamāṇaḥ dudrūṣyamāṇau dudrūṣyamāṇāḥ
Vocativedudrūṣyamāṇa dudrūṣyamāṇau dudrūṣyamāṇāḥ
Accusativedudrūṣyamāṇam dudrūṣyamāṇau dudrūṣyamāṇān
Instrumentaldudrūṣyamāṇena dudrūṣyamāṇābhyām dudrūṣyamāṇaiḥ dudrūṣyamāṇebhiḥ
Dativedudrūṣyamāṇāya dudrūṣyamāṇābhyām dudrūṣyamāṇebhyaḥ
Ablativedudrūṣyamāṇāt dudrūṣyamāṇābhyām dudrūṣyamāṇebhyaḥ
Genitivedudrūṣyamāṇasya dudrūṣyamāṇayoḥ dudrūṣyamāṇānām
Locativedudrūṣyamāṇe dudrūṣyamāṇayoḥ dudrūṣyamāṇeṣu

Compound dudrūṣyamāṇa -

Adverb -dudrūṣyamāṇam -dudrūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria