Declension table of ?dudrūṣī

Deva

FeminineSingularDualPlural
Nominativedudrūṣī dudrūṣyau dudrūṣyaḥ
Vocativedudrūṣi dudrūṣyau dudrūṣyaḥ
Accusativedudrūṣīm dudrūṣyau dudrūṣīḥ
Instrumentaldudrūṣyā dudrūṣībhyām dudrūṣībhiḥ
Dativedudrūṣyai dudrūṣībhyām dudrūṣībhyaḥ
Ablativedudrūṣyāḥ dudrūṣībhyām dudrūṣībhyaḥ
Genitivedudrūṣyāḥ dudrūṣyoḥ dudrūṣīṇām
Locativedudrūṣyām dudrūṣyoḥ dudrūṣīṣu

Compound dudrūṣi - dudrūṣī -

Adverb -dudrūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria