Declension table of ?dudrūḍvas

Deva

MasculineSingularDualPlural
Nominativedudrūḍvān dudrūḍvāṃsau dudrūḍvāṃsaḥ
Vocativedudrūḍvan dudrūḍvāṃsau dudrūḍvāṃsaḥ
Accusativedudrūḍvāṃsam dudrūḍvāṃsau dudrūḍuṣaḥ
Instrumentaldudrūḍuṣā dudrūḍvadbhyām dudrūḍvadbhiḥ
Dativedudrūḍuṣe dudrūḍvadbhyām dudrūḍvadbhyaḥ
Ablativedudrūḍuṣaḥ dudrūḍvadbhyām dudrūḍvadbhyaḥ
Genitivedudrūḍuṣaḥ dudrūḍuṣoḥ dudrūḍuṣām
Locativedudrūḍuṣi dudrūḍuṣoḥ dudrūḍvatsu

Compound dudrūḍvat -

Adverb -dudrūḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria