Declension table of ?dudrūḍuṣī

Deva

FeminineSingularDualPlural
Nominativedudrūḍuṣī dudrūḍuṣyau dudrūḍuṣyaḥ
Vocativedudrūḍuṣi dudrūḍuṣyau dudrūḍuṣyaḥ
Accusativedudrūḍuṣīm dudrūḍuṣyau dudrūḍuṣīḥ
Instrumentaldudrūḍuṣyā dudrūḍuṣībhyām dudrūḍuṣībhiḥ
Dativedudrūḍuṣyai dudrūḍuṣībhyām dudrūḍuṣībhyaḥ
Ablativedudrūḍuṣyāḥ dudrūḍuṣībhyām dudrūḍuṣībhyaḥ
Genitivedudrūḍuṣyāḥ dudrūḍuṣyoḥ dudrūḍuṣīṇām
Locativedudrūḍuṣyām dudrūḍuṣyoḥ dudrūḍuṣīṣu

Compound dudrūḍuṣi - dudrūḍuṣī -

Adverb -dudrūḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria