Declension table of ?dudrūḍānā

Deva

FeminineSingularDualPlural
Nominativedudrūḍānā dudrūḍāne dudrūḍānāḥ
Vocativedudrūḍāne dudrūḍāne dudrūḍānāḥ
Accusativedudrūḍānām dudrūḍāne dudrūḍānāḥ
Instrumentaldudrūḍānayā dudrūḍānābhyām dudrūḍānābhiḥ
Dativedudrūḍānāyai dudrūḍānābhyām dudrūḍānābhyaḥ
Ablativedudrūḍānāyāḥ dudrūḍānābhyām dudrūḍānābhyaḥ
Genitivedudrūḍānāyāḥ dudrūḍānayoḥ dudrūḍānānām
Locativedudrūḍānāyām dudrūḍānayoḥ dudrūḍānāsu

Adverb -dudrūḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria