Declension table of ?dudrummuṣī

Deva

FeminineSingularDualPlural
Nominativedudrummuṣī dudrummuṣyau dudrummuṣyaḥ
Vocativedudrummuṣi dudrummuṣyau dudrummuṣyaḥ
Accusativedudrummuṣīm dudrummuṣyau dudrummuṣīḥ
Instrumentaldudrummuṣyā dudrummuṣībhyām dudrummuṣībhiḥ
Dativedudrummuṣyai dudrummuṣībhyām dudrummuṣībhyaḥ
Ablativedudrummuṣyāḥ dudrummuṣībhyām dudrummuṣībhyaḥ
Genitivedudrummuṣyāḥ dudrummuṣyoḥ dudrummuṣīṇām
Locativedudrummuṣyām dudrummuṣyoḥ dudrummuṣīṣu

Compound dudrummuṣi - dudrummuṣī -

Adverb -dudrummuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria